B 380-23 Śaunakīyanityakarmapaddhati

Manuscript culture infobox

Filmed in: B 380/23
Title: Śaunakīyagāyatrīkalpa
Dimensions: 24.4 x 10.8 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4442
Remarks:


Reel No. B 380-23

Inventory No. 64188–64189

Title Śaunakīyanityakarmapaddhati

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.4 x 10.8 cm

Binding Hole(s)

Folios 9

Lines per Folio 11

Foliation figures in lower right-hand margin and word vāgīśvarī appears in upper left-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4442

Manuscript Features

Not a MTM.


MS contains eight sub chapters according to Śaunakīya(paddhati).

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||


oṃm ||


brāhme muhūrtte cotthāya ciṃtayed ātmano hitaṃ ||


guruṃ viṣṇuṃ namaskṛtya mātāpitros tathaiva ca || 1 ||


astaṃ gacchati tigmāṃśāvavyādhigata eva yaḥ ||


svapet sa vāgyataḥ sthitvā samastām api tāṃ niśāṃ || 2 ||


prātaḥ snātvā śucir bhūtvā yena sūryādipañcabhiḥ ||


ṛgbhir devam upasthāya savitāraṃ viśuddhyati || 3 ||


vinā guror abhyaṅgādi karmaṇā yenakenacit ||


karmaṇā śrāntim āpanno yad vā nṛtyekṣaṇādinā || 4 || (fol. 1v1–4)



End

śrīḥ ||

tryaṃbakasya ca maṃtrasya kalpaṃ vakṣyāmi śaunakaḥ(!) ||


prasanno brāhmaṇaḥ kuryāt puraścaraṇam āditaḥ || 1 ||


paścimadvāram āsādya śambhor āyatanaṃ mahat ||


tasya pūrvottare kṛtvā homakuṇḍaṃ samekhalaṃ || 2 ||


mathitvā agnim ādhāya yajñatantraṃ prakalpayet ||


mantreṇānena juhuyād havir aṣṭasahasrakaṃ || 3 ||


pāyasaṃ ghṛtasaṃyuktaṃ āyuṣkāmo dvijaḥ svayaṃ ||


putrārthī śālibījena dhanārthī bilvapatrakaiḥ || 4 ||


paśukāmo ghṛtenaiva varṣa(!)kāmais tu vetasaiḥ ||


vidyākāmastu pālāśair vipraḥ kuryāt samāhitaḥ || 5 ||


japed vā niyato nityaṃ etān kāmān avāpnuyāt ||


anapāyo bhiṣiktas tu dīrgham āyur avāpnuyāt || 6 ||


mahādeva(ṃ) samārādya tryayambakam ṛcaṃ japet ||


sarvān kāmān avāpnoti śambhos tasya prasādataḥ || 7 || (fol. 10r9–10v4)



«Sub-colophons»


iti śaunakīya saṃdhyāvidhiḥ || śrīḥ || (fol. 5v7)


iti śaunakīya brhmayajñavidhiḥ || (fol. 6v11)


iti śaunakīyadevapūjāvidhiḥ || (fol. 7r8)


iti śaunakīyavaiśvadevavidhiḥ || (fol. 8v10-11)


iti śaunakīyabhojanavidhiḥ || (fol. 9r6)


iti śaunakīyagāyatrīkalpaḥ || (fol. 9v6)


iti jātavedasakalpaḥ || (fol. 10r9)


iti śaunakīya tryaṃbakakalpaḥ || (fol. 10v4–5)



Microfilm Details

Reel No. B 380/23

Date of Filming 18-12-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 30-08-2011

Bibliography