B 380-23 Śaunakīyanityakarmapaddhati
Manuscript culture infobox
Filmed in: B 380/23
Title: Śaunakīyagāyatrīkalpa
Dimensions: 24.4 x 10.8 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4442
Remarks:
Reel No. B 380-23
Inventory No. 64188–64189
Title Śaunakīyanityakarmapaddhati
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.4 x 10.8 cm
Binding Hole(s)
Folios 9
Lines per Folio 11
Foliation figures in lower right-hand margin and word vāgīśvarī appears in upper left-hand margin
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/4442
Manuscript Features
Not a MTM.
MS contains eight sub chapters according to Śaunakīya(paddhati).
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
oṃm ||
brāhme muhūrtte cotthāya ciṃtayed ātmano hitaṃ ||
guruṃ viṣṇuṃ namaskṛtya mātāpitros tathaiva ca || 1 ||
astaṃ gacchati tigmāṃśāvavyādhigata eva yaḥ ||
svapet sa vāgyataḥ sthitvā samastām api tāṃ niśāṃ || 2 ||
prātaḥ snātvā śucir bhūtvā yena sūryādipañcabhiḥ ||
ṛgbhir devam upasthāya savitāraṃ viśuddhyati || 3 ||
vinā guror abhyaṅgādi karmaṇā yenakenacit ||
karmaṇā śrāntim āpanno yad vā nṛtyekṣaṇādinā || 4 || (fol. 1v1–4)
End
śrīḥ ||
tryaṃbakasya ca maṃtrasya kalpaṃ vakṣyāmi śaunakaḥ(!) ||
prasanno brāhmaṇaḥ kuryāt puraścaraṇam āditaḥ || 1 ||
paścimadvāram āsādya śambhor āyatanaṃ mahat ||
tasya pūrvottare kṛtvā homakuṇḍaṃ samekhalaṃ || 2 ||
mathitvā agnim ādhāya yajñatantraṃ prakalpayet ||
mantreṇānena juhuyād havir aṣṭasahasrakaṃ || 3 ||
pāyasaṃ ghṛtasaṃyuktaṃ āyuṣkāmo dvijaḥ svayaṃ ||
putrārthī śālibījena dhanārthī bilvapatrakaiḥ || 4 ||
paśukāmo ghṛtenaiva varṣa(!)kāmais tu vetasaiḥ ||
vidyākāmastu pālāśair vipraḥ kuryāt samāhitaḥ || 5 ||
japed vā niyato nityaṃ etān kāmān avāpnuyāt ||
anapāyo bhiṣiktas tu dīrgham āyur avāpnuyāt || 6 ||
mahādeva(ṃ) samārādya tryayambakam ṛcaṃ japet ||
sarvān kāmān avāpnoti śambhos tasya prasādataḥ || 7 || (fol. 10r9–10v4)
«Sub-colophons»
iti śaunakīya saṃdhyāvidhiḥ || śrīḥ || (fol. 5v7)
iti śaunakīya brhmayajñavidhiḥ || (fol. 6v11)
iti śaunakīyadevapūjāvidhiḥ || (fol. 7r8)
iti śaunakīyavaiśvadevavidhiḥ || (fol. 8v10-11)
iti śaunakīyabhojanavidhiḥ || (fol. 9r6)
iti śaunakīyagāyatrīkalpaḥ || (fol. 9v6)
iti jātavedasakalpaḥ || (fol. 10r9)
iti śaunakīya tryaṃbakakalpaḥ || (fol. 10v4–5)
Microfilm Details
Reel No. B 380/23
Date of Filming 18-12-1972
Exposures 14
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 30-08-2011
Bibliography